Declension table of ?sūpadhūpaka

Deva

NeuterSingularDualPlural
Nominativesūpadhūpakam sūpadhūpake sūpadhūpakāni
Vocativesūpadhūpaka sūpadhūpake sūpadhūpakāni
Accusativesūpadhūpakam sūpadhūpake sūpadhūpakāni
Instrumentalsūpadhūpakena sūpadhūpakābhyām sūpadhūpakaiḥ
Dativesūpadhūpakāya sūpadhūpakābhyām sūpadhūpakebhyaḥ
Ablativesūpadhūpakāt sūpadhūpakābhyām sūpadhūpakebhyaḥ
Genitivesūpadhūpakasya sūpadhūpakayoḥ sūpadhūpakānām
Locativesūpadhūpake sūpadhūpakayoḥ sūpadhūpakeṣu

Compound sūpadhūpaka -

Adverb -sūpadhūpakam -sūpadhūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria