Declension table of ?sūpacara

Deva

MasculineSingularDualPlural
Nominativesūpacaraḥ sūpacarau sūpacarāḥ
Vocativesūpacara sūpacarau sūpacarāḥ
Accusativesūpacaram sūpacarau sūpacarān
Instrumentalsūpacareṇa sūpacarābhyām sūpacaraiḥ sūpacarebhiḥ
Dativesūpacarāya sūpacarābhyām sūpacarebhyaḥ
Ablativesūpacarāt sūpacarābhyām sūpacarebhyaḥ
Genitivesūpacarasya sūpacarayoḥ sūpacarāṇām
Locativesūpacare sūpacarayoḥ sūpacareṣu

Compound sūpacara -

Adverb -sūpacaram -sūpacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria