Declension table of ?sūpacāra

Deva

NeuterSingularDualPlural
Nominativesūpacāram sūpacāre sūpacārāṇi
Vocativesūpacāra sūpacāre sūpacārāṇi
Accusativesūpacāram sūpacāre sūpacārāṇi
Instrumentalsūpacāreṇa sūpacārābhyām sūpacāraiḥ
Dativesūpacārāya sūpacārābhyām sūpacārebhyaḥ
Ablativesūpacārāt sūpacārābhyām sūpacārebhyaḥ
Genitivesūpacārasya sūpacārayoḥ sūpacārāṇām
Locativesūpacāre sūpacārayoḥ sūpacāreṣu

Compound sūpacāra -

Adverb -sūpacāram -sūpacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria