Declension table of ?sūpāya

Deva

MasculineSingularDualPlural
Nominativesūpāyaḥ sūpāyau sūpāyāḥ
Vocativesūpāya sūpāyau sūpāyāḥ
Accusativesūpāyam sūpāyau sūpāyān
Instrumentalsūpāyena sūpāyābhyām sūpāyaiḥ sūpāyebhiḥ
Dativesūpāyāya sūpāyābhyām sūpāyebhyaḥ
Ablativesūpāyāt sūpāyābhyām sūpāyebhyaḥ
Genitivesūpāyasya sūpāyayoḥ sūpāyānām
Locativesūpāye sūpāyayoḥ sūpāyeṣu

Compound sūpāya -

Adverb -sūpāyam -sūpāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria