Declension table of ?sūpāvasāna

Deva

MasculineSingularDualPlural
Nominativesūpāvasānaḥ sūpāvasānau sūpāvasānāḥ
Vocativesūpāvasāna sūpāvasānau sūpāvasānāḥ
Accusativesūpāvasānam sūpāvasānau sūpāvasānān
Instrumentalsūpāvasānena sūpāvasānābhyām sūpāvasānaiḥ sūpāvasānebhiḥ
Dativesūpāvasānāya sūpāvasānābhyām sūpāvasānebhyaḥ
Ablativesūpāvasānāt sūpāvasānābhyām sūpāvasānebhyaḥ
Genitivesūpāvasānasya sūpāvasānayoḥ sūpāvasānānām
Locativesūpāvasāne sūpāvasānayoḥ sūpāvasāneṣu

Compound sūpāvasāna -

Adverb -sūpāvasānam -sūpāvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria