Declension table of ?sūpāvṛtā

Deva

FeminineSingularDualPlural
Nominativesūpāvṛtā sūpāvṛte sūpāvṛtāḥ
Vocativesūpāvṛte sūpāvṛte sūpāvṛtāḥ
Accusativesūpāvṛtām sūpāvṛte sūpāvṛtāḥ
Instrumentalsūpāvṛtayā sūpāvṛtābhyām sūpāvṛtābhiḥ
Dativesūpāvṛtāyai sūpāvṛtābhyām sūpāvṛtābhyaḥ
Ablativesūpāvṛtāyāḥ sūpāvṛtābhyām sūpāvṛtābhyaḥ
Genitivesūpāvṛtāyāḥ sūpāvṛtayoḥ sūpāvṛtānām
Locativesūpāvṛtāyām sūpāvṛtayoḥ sūpāvṛtāsu

Adverb -sūpāvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria