Declension table of ?sūpāṅga

Deva

NeuterSingularDualPlural
Nominativesūpāṅgam sūpāṅge sūpāṅgāni
Vocativesūpāṅga sūpāṅge sūpāṅgāni
Accusativesūpāṅgam sūpāṅge sūpāṅgāni
Instrumentalsūpāṅgena sūpāṅgābhyām sūpāṅgaiḥ
Dativesūpāṅgāya sūpāṅgābhyām sūpāṅgebhyaḥ
Ablativesūpāṅgāt sūpāṅgābhyām sūpāṅgebhyaḥ
Genitivesūpāṅgasya sūpāṅgayoḥ sūpāṅgānām
Locativesūpāṅge sūpāṅgayoḥ sūpāṅgeṣu

Compound sūpāṅga -

Adverb -sūpāṅgam -sūpāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria