Declension table of ?sūnurūpa

Deva

NeuterSingularDualPlural
Nominativesūnurūpam sūnurūpe sūnurūpāṇi
Vocativesūnurūpa sūnurūpe sūnurūpāṇi
Accusativesūnurūpam sūnurūpe sūnurūpāṇi
Instrumentalsūnurūpeṇa sūnurūpābhyām sūnurūpaiḥ
Dativesūnurūpāya sūnurūpābhyām sūnurūpebhyaḥ
Ablativesūnurūpāt sūnurūpābhyām sūnurūpebhyaḥ
Genitivesūnurūpasya sūnurūpayoḥ sūnurūpāṇām
Locativesūnurūpe sūnurūpayoḥ sūnurūpeṣu

Compound sūnurūpa -

Adverb -sūnurūpam -sūnurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria