Declension table of ?sūnurūpa

Deva

MasculineSingularDualPlural
Nominativesūnurūpaḥ sūnurūpau sūnurūpāḥ
Vocativesūnurūpa sūnurūpau sūnurūpāḥ
Accusativesūnurūpam sūnurūpau sūnurūpān
Instrumentalsūnurūpeṇa sūnurūpābhyām sūnurūpaiḥ sūnurūpebhiḥ
Dativesūnurūpāya sūnurūpābhyām sūnurūpebhyaḥ
Ablativesūnurūpāt sūnurūpābhyām sūnurūpebhyaḥ
Genitivesūnurūpasya sūnurūpayoḥ sūnurūpāṇām
Locativesūnurūpe sūnurūpayoḥ sūnurūpeṣu

Compound sūnurūpa -

Adverb -sūnurūpam -sūnurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria