Declension table of sūnumat

Deva

NeuterSingularDualPlural
Nominativesūnumat sūnumantī sūnumatī sūnumanti
Vocativesūnumat sūnumantī sūnumatī sūnumanti
Accusativesūnumat sūnumantī sūnumatī sūnumanti
Instrumentalsūnumatā sūnumadbhyām sūnumadbhiḥ
Dativesūnumate sūnumadbhyām sūnumadbhyaḥ
Ablativesūnumataḥ sūnumadbhyām sūnumadbhyaḥ
Genitivesūnumataḥ sūnumatoḥ sūnumatām
Locativesūnumati sūnumatoḥ sūnumatsu

Adverb -sūnumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria