Declension table of ?sūnnīya

Deva

NeuterSingularDualPlural
Nominativesūnnīyam sūnnīye sūnnīyāni
Vocativesūnnīya sūnnīye sūnnīyāni
Accusativesūnnīyam sūnnīye sūnnīyāni
Instrumentalsūnnīyena sūnnīyābhyām sūnnīyaiḥ
Dativesūnnīyāya sūnnīyābhyām sūnnīyebhyaḥ
Ablativesūnnīyāt sūnnīyābhyām sūnnīyebhyaḥ
Genitivesūnnīyasya sūnnīyayoḥ sūnnīyānām
Locativesūnnīye sūnnīyayoḥ sūnnīyeṣu

Compound sūnnīya -

Adverb -sūnnīyam -sūnnīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria