Declension table of ?sūnnīya

Deva

MasculineSingularDualPlural
Nominativesūnnīyaḥ sūnnīyau sūnnīyāḥ
Vocativesūnnīya sūnnīyau sūnnīyāḥ
Accusativesūnnīyam sūnnīyau sūnnīyān
Instrumentalsūnnīyena sūnnīyābhyām sūnnīyaiḥ sūnnīyebhiḥ
Dativesūnnīyāya sūnnīyābhyām sūnnīyebhyaḥ
Ablativesūnnīyāt sūnnīyābhyām sūnnīyebhyaḥ
Genitivesūnnīyasya sūnnīyayoḥ sūnnīyānām
Locativesūnnīye sūnnīyayoḥ sūnnīyeṣu

Compound sūnnīya -

Adverb -sūnnīyam -sūnnīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria