Declension table of ?sūnaśara

Deva

MasculineSingularDualPlural
Nominativesūnaśaraḥ sūnaśarau sūnaśarāḥ
Vocativesūnaśara sūnaśarau sūnaśarāḥ
Accusativesūnaśaram sūnaśarau sūnaśarān
Instrumentalsūnaśareṇa sūnaśarābhyām sūnaśaraiḥ sūnaśarebhiḥ
Dativesūnaśarāya sūnaśarābhyām sūnaśarebhyaḥ
Ablativesūnaśarāt sūnaśarābhyām sūnaśarebhyaḥ
Genitivesūnaśarasya sūnaśarayoḥ sūnaśarāṇām
Locativesūnaśare sūnaśarayoḥ sūnaśareṣu

Compound sūnaśara -

Adverb -sūnaśaram -sūnaśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria