Declension table of ?sūnara

Deva

NeuterSingularDualPlural
Nominativesūnaram sūnare sūnarāṇi
Vocativesūnara sūnare sūnarāṇi
Accusativesūnaram sūnare sūnarāṇi
Instrumentalsūnareṇa sūnarābhyām sūnaraiḥ
Dativesūnarāya sūnarābhyām sūnarebhyaḥ
Ablativesūnarāt sūnarābhyām sūnarebhyaḥ
Genitivesūnarasya sūnarayoḥ sūnarāṇām
Locativesūnare sūnarayoḥ sūnareṣu

Compound sūnara -

Adverb -sūnaram -sūnarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria