Declension table of ?sūnācakradhvajavat

Deva

MasculineSingularDualPlural
Nominativesūnācakradhvajavān sūnācakradhvajavantau sūnācakradhvajavantaḥ
Vocativesūnācakradhvajavan sūnācakradhvajavantau sūnācakradhvajavantaḥ
Accusativesūnācakradhvajavantam sūnācakradhvajavantau sūnācakradhvajavataḥ
Instrumentalsūnācakradhvajavatā sūnācakradhvajavadbhyām sūnācakradhvajavadbhiḥ
Dativesūnācakradhvajavate sūnācakradhvajavadbhyām sūnācakradhvajavadbhyaḥ
Ablativesūnācakradhvajavataḥ sūnācakradhvajavadbhyām sūnācakradhvajavadbhyaḥ
Genitivesūnācakradhvajavataḥ sūnācakradhvajavatoḥ sūnācakradhvajavatām
Locativesūnācakradhvajavati sūnācakradhvajavatoḥ sūnācakradhvajavatsu

Compound sūnācakradhvajavat -

Adverb -sūnācakradhvajavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria