Declension table of ?sūnṛtavācāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūnṛtavācā | sūnṛtavāce | sūnṛtavācāḥ |
Vocative | sūnṛtavāce | sūnṛtavāce | sūnṛtavācāḥ |
Accusative | sūnṛtavācām | sūnṛtavāce | sūnṛtavācāḥ |
Instrumental | sūnṛtavācayā | sūnṛtavācābhyām | sūnṛtavācābhiḥ |
Dative | sūnṛtavācāyai | sūnṛtavācābhyām | sūnṛtavācābhyaḥ |
Ablative | sūnṛtavācāyāḥ | sūnṛtavācābhyām | sūnṛtavācābhyaḥ |
Genitive | sūnṛtavācāyāḥ | sūnṛtavācayoḥ | sūnṛtavācānām |
Locative | sūnṛtavācāyām | sūnṛtavācayoḥ | sūnṛtavācāsu |