Declension table of ?sūnṛtāvat

Deva

MasculineSingularDualPlural
Nominativesūnṛtāvān sūnṛtāvantau sūnṛtāvantaḥ
Vocativesūnṛtāvan sūnṛtāvantau sūnṛtāvantaḥ
Accusativesūnṛtāvantam sūnṛtāvantau sūnṛtāvataḥ
Instrumentalsūnṛtāvatā sūnṛtāvadbhyām sūnṛtāvadbhiḥ
Dativesūnṛtāvate sūnṛtāvadbhyām sūnṛtāvadbhyaḥ
Ablativesūnṛtāvataḥ sūnṛtāvadbhyām sūnṛtāvadbhyaḥ
Genitivesūnṛtāvataḥ sūnṛtāvatoḥ sūnṛtāvatām
Locativesūnṛtāvati sūnṛtāvatoḥ sūnṛtāvatsu

Compound sūnṛtāvat -

Adverb -sūnṛtāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria