Declension table of ?sūnṛtāvarī

Deva

FeminineSingularDualPlural
Nominativesūnṛtāvarī sūnṛtāvaryau sūnṛtāvaryaḥ
Vocativesūnṛtāvari sūnṛtāvaryau sūnṛtāvaryaḥ
Accusativesūnṛtāvarīm sūnṛtāvaryau sūnṛtāvarīḥ
Instrumentalsūnṛtāvaryā sūnṛtāvarībhyām sūnṛtāvarībhiḥ
Dativesūnṛtāvaryai sūnṛtāvarībhyām sūnṛtāvarībhyaḥ
Ablativesūnṛtāvaryāḥ sūnṛtāvarībhyām sūnṛtāvarībhyaḥ
Genitivesūnṛtāvaryāḥ sūnṛtāvaryoḥ sūnṛtāvarīṇām
Locativesūnṛtāvaryām sūnṛtāvaryoḥ sūnṛtāvarīṣu

Compound sūnṛtāvari - sūnṛtāvarī -

Adverb -sūnṛtāvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria