Declension table of ?sūnṛtānṛta

Deva

NeuterSingularDualPlural
Nominativesūnṛtānṛtam sūnṛtānṛte sūnṛtānṛtāni
Vocativesūnṛtānṛta sūnṛtānṛte sūnṛtānṛtāni
Accusativesūnṛtānṛtam sūnṛtānṛte sūnṛtānṛtāni
Instrumentalsūnṛtānṛtena sūnṛtānṛtābhyām sūnṛtānṛtaiḥ
Dativesūnṛtānṛtāya sūnṛtānṛtābhyām sūnṛtānṛtebhyaḥ
Ablativesūnṛtānṛtāt sūnṛtānṛtābhyām sūnṛtānṛtebhyaḥ
Genitivesūnṛtānṛtasya sūnṛtānṛtayoḥ sūnṛtānṛtānām
Locativesūnṛtānṛte sūnṛtānṛtayoḥ sūnṛtānṛteṣu

Compound sūnṛtānṛta -

Adverb -sūnṛtānṛtam -sūnṛtānṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria