Declension table of ?sūnṛtā

Deva

FeminineSingularDualPlural
Nominativesūnṛtā sūnṛte sūnṛtāḥ
Vocativesūnṛte sūnṛte sūnṛtāḥ
Accusativesūnṛtām sūnṛte sūnṛtāḥ
Instrumentalsūnṛtayā sūnṛtābhyām sūnṛtābhiḥ
Dativesūnṛtāyai sūnṛtābhyām sūnṛtābhyaḥ
Ablativesūnṛtāyāḥ sūnṛtābhyām sūnṛtābhyaḥ
Genitivesūnṛtāyāḥ sūnṛtayoḥ sūnṛtānām
Locativesūnṛtāyām sūnṛtayoḥ sūnṛtāsu

Adverb -sūnṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria