Declension table of sūma

Deva

MasculineSingularDualPlural
Nominativesūmaḥ sūmau sūmāḥ
Vocativesūma sūmau sūmāḥ
Accusativesūmam sūmau sūmān
Instrumentalsūmena sūmābhyām sūmaiḥ sūmebhiḥ
Dativesūmāya sūmābhyām sūmebhyaḥ
Ablativesūmāt sūmābhyām sūmebhyaḥ
Genitivesūmasya sūmayoḥ sūmānām
Locativesūme sūmayoḥ sūmeṣu

Compound sūma -

Adverb -sūmam -sūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria