Declension table of ?sūktyādarśa

Deva

MasculineSingularDualPlural
Nominativesūktyādarśaḥ sūktyādarśau sūktyādarśāḥ
Vocativesūktyādarśa sūktyādarśau sūktyādarśāḥ
Accusativesūktyādarśam sūktyādarśau sūktyādarśān
Instrumentalsūktyādarśena sūktyādarśābhyām sūktyādarśaiḥ sūktyādarśebhiḥ
Dativesūktyādarśāya sūktyādarśābhyām sūktyādarśebhyaḥ
Ablativesūktyādarśāt sūktyādarśābhyām sūktyādarśebhyaḥ
Genitivesūktyādarśasya sūktyādarśayoḥ sūktyādarśānām
Locativesūktyādarśe sūktyādarśayoḥ sūktyādarśeṣu

Compound sūktyādarśa -

Adverb -sūktyādarśam -sūktyādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria