Declension table of ?sūktisahasra

Deva

NeuterSingularDualPlural
Nominativesūktisahasram sūktisahasre sūktisahasrāṇi
Vocativesūktisahasra sūktisahasre sūktisahasrāṇi
Accusativesūktisahasram sūktisahasre sūktisahasrāṇi
Instrumentalsūktisahasreṇa sūktisahasrābhyām sūktisahasraiḥ
Dativesūktisahasrāya sūktisahasrābhyām sūktisahasrebhyaḥ
Ablativesūktisahasrāt sūktisahasrābhyām sūktisahasrebhyaḥ
Genitivesūktisahasrasya sūktisahasrayoḥ sūktisahasrāṇām
Locativesūktisahasre sūktisahasrayoḥ sūktisahasreṣu

Compound sūktisahasra -

Adverb -sūktisahasram -sūktisahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria