Declension table of ?sūktisaṅgraha

Deva

MasculineSingularDualPlural
Nominativesūktisaṅgrahaḥ sūktisaṅgrahau sūktisaṅgrahāḥ
Vocativesūktisaṅgraha sūktisaṅgrahau sūktisaṅgrahāḥ
Accusativesūktisaṅgraham sūktisaṅgrahau sūktisaṅgrahān
Instrumentalsūktisaṅgraheṇa sūktisaṅgrahābhyām sūktisaṅgrahaiḥ sūktisaṅgrahebhiḥ
Dativesūktisaṅgrahāya sūktisaṅgrahābhyām sūktisaṅgrahebhyaḥ
Ablativesūktisaṅgrahāt sūktisaṅgrahābhyām sūktisaṅgrahebhyaḥ
Genitivesūktisaṅgrahasya sūktisaṅgrahayoḥ sūktisaṅgrahāṇām
Locativesūktisaṅgrahe sūktisaṅgrahayoḥ sūktisaṅgraheṣu

Compound sūktisaṅgraha -

Adverb -sūktisaṅgraham -sūktisaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria