Declension table of ?sūktika

Deva

MasculineSingularDualPlural
Nominativesūktikaḥ sūktikau sūktikāḥ
Vocativesūktika sūktikau sūktikāḥ
Accusativesūktikam sūktikau sūktikān
Instrumentalsūktikena sūktikābhyām sūktikaiḥ sūktikebhiḥ
Dativesūktikāya sūktikābhyām sūktikebhyaḥ
Ablativesūktikāt sūktikābhyām sūktikebhyaḥ
Genitivesūktikasya sūktikayoḥ sūktikānām
Locativesūktike sūktikayoḥ sūktikeṣu

Compound sūktika -

Adverb -sūktikam -sūktikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria