Declension table of ?sūktavāc

Deva

MasculineSingularDualPlural
Nominativesūktavāk sūktavācau sūktavācaḥ
Vocativesūktavāk sūktavācau sūktavācaḥ
Accusativesūktavācam sūktavācau sūktavācaḥ
Instrumentalsūktavācā sūktavāgbhyām sūktavāgbhiḥ
Dativesūktavāce sūktavāgbhyām sūktavāgbhyaḥ
Ablativesūktavācaḥ sūktavāgbhyām sūktavāgbhyaḥ
Genitivesūktavācaḥ sūktavācoḥ sūktavācām
Locativesūktavāci sūktavācoḥ sūktavākṣu

Compound sūktavāk -

Adverb -sūktavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria