Declension table of ?sūktamukhīya

Deva

NeuterSingularDualPlural
Nominativesūktamukhīyam sūktamukhīye sūktamukhīyāni
Vocativesūktamukhīya sūktamukhīye sūktamukhīyāni
Accusativesūktamukhīyam sūktamukhīye sūktamukhīyāni
Instrumentalsūktamukhīyena sūktamukhīyābhyām sūktamukhīyaiḥ
Dativesūktamukhīyāya sūktamukhīyābhyām sūktamukhīyebhyaḥ
Ablativesūktamukhīyāt sūktamukhīyābhyām sūktamukhīyebhyaḥ
Genitivesūktamukhīyasya sūktamukhīyayoḥ sūktamukhīyānām
Locativesūktamukhīye sūktamukhīyayoḥ sūktamukhīyeṣu

Compound sūktamukhīya -

Adverb -sūktamukhīyam -sūktamukhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria