Declension table of ?sūktamukhīya

Deva

MasculineSingularDualPlural
Nominativesūktamukhīyaḥ sūktamukhīyau sūktamukhīyāḥ
Vocativesūktamukhīya sūktamukhīyau sūktamukhīyāḥ
Accusativesūktamukhīyam sūktamukhīyau sūktamukhīyān
Instrumentalsūktamukhīyena sūktamukhīyābhyām sūktamukhīyaiḥ sūktamukhīyebhiḥ
Dativesūktamukhīyāya sūktamukhīyābhyām sūktamukhīyebhyaḥ
Ablativesūktamukhīyāt sūktamukhīyābhyām sūktamukhīyebhyaḥ
Genitivesūktamukhīyasya sūktamukhīyayoḥ sūktamukhīyānām
Locativesūktamukhīye sūktamukhīyayoḥ sūktamukhīyeṣu

Compound sūktamukhīya -

Adverb -sūktamukhīyam -sūktamukhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria