Declension table of ?sūktadarśitva

Deva

NeuterSingularDualPlural
Nominativesūktadarśitvam sūktadarśitve sūktadarśitvāni
Vocativesūktadarśitva sūktadarśitve sūktadarśitvāni
Accusativesūktadarśitvam sūktadarśitve sūktadarśitvāni
Instrumentalsūktadarśitvena sūktadarśitvābhyām sūktadarśitvaiḥ
Dativesūktadarśitvāya sūktadarśitvābhyām sūktadarśitvebhyaḥ
Ablativesūktadarśitvāt sūktadarśitvābhyām sūktadarśitvebhyaḥ
Genitivesūktadarśitvasya sūktadarśitvayoḥ sūktadarśitvānām
Locativesūktadarśitve sūktadarśitvayoḥ sūktadarśitveṣu

Compound sūktadarśitva -

Adverb -sūktadarśitvam -sūktadarśitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria