Declension table of ?sūktacāriṇī

Deva

FeminineSingularDualPlural
Nominativesūktacāriṇī sūktacāriṇyau sūktacāriṇyaḥ
Vocativesūktacāriṇi sūktacāriṇyau sūktacāriṇyaḥ
Accusativesūktacāriṇīm sūktacāriṇyau sūktacāriṇīḥ
Instrumentalsūktacāriṇyā sūktacāriṇībhyām sūktacāriṇībhiḥ
Dativesūktacāriṇyai sūktacāriṇībhyām sūktacāriṇībhyaḥ
Ablativesūktacāriṇyāḥ sūktacāriṇībhyām sūktacāriṇībhyaḥ
Genitivesūktacāriṇyāḥ sūktacāriṇyoḥ sūktacāriṇīnām
Locativesūktacāriṇyām sūktacāriṇyoḥ sūktacāriṇīṣu

Compound sūktacāriṇi - sūktacāriṇī -

Adverb -sūktacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria