Declension table of ?sūktabhāj

Deva

NeuterSingularDualPlural
Nominativesūktabhāk sūktabhājī sūktabhāñji
Vocativesūktabhāk sūktabhājī sūktabhāñji
Accusativesūktabhāk sūktabhājī sūktabhāñji
Instrumentalsūktabhājā sūktabhāgbhyām sūktabhāgbhiḥ
Dativesūktabhāje sūktabhāgbhyām sūktabhāgbhyaḥ
Ablativesūktabhājaḥ sūktabhāgbhyām sūktabhāgbhyaḥ
Genitivesūktabhājaḥ sūktabhājoḥ sūktabhājām
Locativesūktabhāji sūktabhājoḥ sūktabhākṣu

Compound sūktabhāk -

Adverb -sūktabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria