Declension table of ?sūktabhāj

Deva

MasculineSingularDualPlural
Nominativesūktabhāk sūktabhājau sūktabhājaḥ
Vocativesūktabhāk sūktabhājau sūktabhājaḥ
Accusativesūktabhājam sūktabhājau sūktabhājaḥ
Instrumentalsūktabhājā sūktabhāgbhyām sūktabhāgbhiḥ
Dativesūktabhāje sūktabhāgbhyām sūktabhāgbhyaḥ
Ablativesūktabhājaḥ sūktabhāgbhyām sūktabhāgbhyaḥ
Genitivesūktabhājaḥ sūktabhājoḥ sūktabhājām
Locativesūktabhāji sūktabhājoḥ sūktabhākṣu

Compound sūktabhāk -

Adverb -sūktabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria