Declension table of ?sūktāsi

Deva

MasculineSingularDualPlural
Nominativesūktāsiḥ sūktāsī sūktāsayaḥ
Vocativesūktāse sūktāsī sūktāsayaḥ
Accusativesūktāsim sūktāsī sūktāsīn
Instrumentalsūktāsinā sūktāsibhyām sūktāsibhiḥ
Dativesūktāsaye sūktāsibhyām sūktāsibhyaḥ
Ablativesūktāseḥ sūktāsibhyām sūktāsibhyaḥ
Genitivesūktāseḥ sūktāsyoḥ sūktāsīnām
Locativesūktāsau sūktāsyoḥ sūktāsiṣu

Compound sūktāsi -

Adverb -sūktāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria