Declension table of ?sūktāmṛtapunaruktopadaṃśanadaśana

Deva

NeuterSingularDualPlural
Nominativesūktāmṛtapunaruktopadaṃśanadaśanam sūktāmṛtapunaruktopadaṃśanadaśane sūktāmṛtapunaruktopadaṃśanadaśanāni
Vocativesūktāmṛtapunaruktopadaṃśanadaśana sūktāmṛtapunaruktopadaṃśanadaśane sūktāmṛtapunaruktopadaṃśanadaśanāni
Accusativesūktāmṛtapunaruktopadaṃśanadaśanam sūktāmṛtapunaruktopadaṃśanadaśane sūktāmṛtapunaruktopadaṃśanadaśanāni
Instrumentalsūktāmṛtapunaruktopadaṃśanadaśanena sūktāmṛtapunaruktopadaṃśanadaśanābhyām sūktāmṛtapunaruktopadaṃśanadaśanaiḥ
Dativesūktāmṛtapunaruktopadaṃśanadaśanāya sūktāmṛtapunaruktopadaṃśanadaśanābhyām sūktāmṛtapunaruktopadaṃśanadaśanebhyaḥ
Ablativesūktāmṛtapunaruktopadaṃśanadaśanāt sūktāmṛtapunaruktopadaṃśanadaśanābhyām sūktāmṛtapunaruktopadaṃśanadaśanebhyaḥ
Genitivesūktāmṛtapunaruktopadaṃśanadaśanasya sūktāmṛtapunaruktopadaṃśanadaśanayoḥ sūktāmṛtapunaruktopadaṃśanadaśanānām
Locativesūktāmṛtapunaruktopadaṃśanadaśane sūktāmṛtapunaruktopadaṃśanadaśanayoḥ sūktāmṛtapunaruktopadaṃśanadaśaneṣu

Compound sūktāmṛtapunaruktopadaṃśanadaśana -

Adverb -sūktāmṛtapunaruktopadaṃśanadaśanam -sūktāmṛtapunaruktopadaṃśanadaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria