Declension table of ?sūkarasadman

Deva

MasculineSingularDualPlural
Nominativesūkarasadmā sūkarasadmānau sūkarasadmānaḥ
Vocativesūkarasadman sūkarasadmānau sūkarasadmānaḥ
Accusativesūkarasadmānam sūkarasadmānau sūkarasadmanaḥ
Instrumentalsūkarasadmanā sūkarasadmabhyām sūkarasadmabhiḥ
Dativesūkarasadmane sūkarasadmabhyām sūkarasadmabhyaḥ
Ablativesūkarasadmanaḥ sūkarasadmabhyām sūkarasadmabhyaḥ
Genitivesūkarasadmanaḥ sūkarasadmanoḥ sūkarasadmanām
Locativesūkarasadmani sūkarasadmanoḥ sūkarasadmasu

Compound sūkarasadma -

Adverb -sūkarasadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria