Declension table of ?sūkarapādī

Deva

FeminineSingularDualPlural
Nominativesūkarapādī sūkarapādyau sūkarapādyaḥ
Vocativesūkarapādi sūkarapādyau sūkarapādyaḥ
Accusativesūkarapādīm sūkarapādyau sūkarapādīḥ
Instrumentalsūkarapādyā sūkarapādībhyām sūkarapādībhiḥ
Dativesūkarapādyai sūkarapādībhyām sūkarapādībhyaḥ
Ablativesūkarapādyāḥ sūkarapādībhyām sūkarapādībhyaḥ
Genitivesūkarapādyāḥ sūkarapādyoḥ sūkarapādīnām
Locativesūkarapādyām sūkarapādyoḥ sūkarapādīṣu

Compound sūkarapādi - sūkarapādī -

Adverb -sūkarapādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria