Declension table of ?sūkaramukha

Deva

NeuterSingularDualPlural
Nominativesūkaramukham sūkaramukhe sūkaramukhāṇi
Vocativesūkaramukha sūkaramukhe sūkaramukhāṇi
Accusativesūkaramukham sūkaramukhe sūkaramukhāṇi
Instrumentalsūkaramukheṇa sūkaramukhābhyām sūkaramukhaiḥ
Dativesūkaramukhāya sūkaramukhābhyām sūkaramukhebhyaḥ
Ablativesūkaramukhāt sūkaramukhābhyām sūkaramukhebhyaḥ
Genitivesūkaramukhasya sūkaramukhayoḥ sūkaramukhāṇām
Locativesūkaramukhe sūkaramukhayoḥ sūkaramukheṣu

Compound sūkaramukha -

Adverb -sūkaramukham -sūkaramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria