Declension table of ?sūkaraka

Deva

NeuterSingularDualPlural
Nominativesūkarakam sūkarake sūkarakāṇi
Vocativesūkaraka sūkarake sūkarakāṇi
Accusativesūkarakam sūkarake sūkarakāṇi
Instrumentalsūkarakeṇa sūkarakābhyām sūkarakaiḥ
Dativesūkarakāya sūkarakābhyām sūkarakebhyaḥ
Ablativesūkarakāt sūkarakābhyām sūkarakebhyaḥ
Genitivesūkarakasya sūkarakayoḥ sūkarakāṇām
Locativesūkarake sūkarakayoḥ sūkarakeṣu

Compound sūkaraka -

Adverb -sūkarakam -sūkarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria