Declension table of ?sūkaraka

Deva

MasculineSingularDualPlural
Nominativesūkarakaḥ sūkarakau sūkarakāḥ
Vocativesūkaraka sūkarakau sūkarakāḥ
Accusativesūkarakam sūkarakau sūkarakān
Instrumentalsūkarakeṇa sūkarakābhyām sūkarakaiḥ sūkarakebhiḥ
Dativesūkarakāya sūkarakābhyām sūkarakebhyaḥ
Ablativesūkarakāt sūkarakābhyām sūkarakebhyaḥ
Genitivesūkarakasya sūkarakayoḥ sūkarakāṇām
Locativesūkarake sūkarakayoḥ sūkarakeṣu

Compound sūkaraka -

Adverb -sūkarakam -sūkarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria