Declension table of ?sūkaradaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativesūkaradaṃṣṭraḥ sūkaradaṃṣṭrau sūkaradaṃṣṭrāḥ
Vocativesūkaradaṃṣṭra sūkaradaṃṣṭrau sūkaradaṃṣṭrāḥ
Accusativesūkaradaṃṣṭram sūkaradaṃṣṭrau sūkaradaṃṣṭrān
Instrumentalsūkaradaṃṣṭreṇa sūkaradaṃṣṭrābhyām sūkaradaṃṣṭraiḥ sūkaradaṃṣṭrebhiḥ
Dativesūkaradaṃṣṭrāya sūkaradaṃṣṭrābhyām sūkaradaṃṣṭrebhyaḥ
Ablativesūkaradaṃṣṭrāt sūkaradaṃṣṭrābhyām sūkaradaṃṣṭrebhyaḥ
Genitivesūkaradaṃṣṭrasya sūkaradaṃṣṭrayoḥ sūkaradaṃṣṭrāṇām
Locativesūkaradaṃṣṭre sūkaradaṃṣṭrayoḥ sūkaradaṃṣṭreṣu

Compound sūkaradaṃṣṭra -

Adverb -sūkaradaṃṣṭram -sūkaradaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria