Declension table of ?sūkarākrāntā

Deva

FeminineSingularDualPlural
Nominativesūkarākrāntā sūkarākrānte sūkarākrāntāḥ
Vocativesūkarākrānte sūkarākrānte sūkarākrāntāḥ
Accusativesūkarākrāntām sūkarākrānte sūkarākrāntāḥ
Instrumentalsūkarākrāntayā sūkarākrāntābhyām sūkarākrāntābhiḥ
Dativesūkarākrāntāyai sūkarākrāntābhyām sūkarākrāntābhyaḥ
Ablativesūkarākrāntāyāḥ sūkarākrāntābhyām sūkarākrāntābhyaḥ
Genitivesūkarākrāntāyāḥ sūkarākrāntayoḥ sūkarākrāntānām
Locativesūkarākrāntāyām sūkarākrāntayoḥ sūkarākrāntāsu

Adverb -sūkarākrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria