Declension table of ?sūkṣmīkṛtā

Deva

FeminineSingularDualPlural
Nominativesūkṣmīkṛtā sūkṣmīkṛte sūkṣmīkṛtāḥ
Vocativesūkṣmīkṛte sūkṣmīkṛte sūkṣmīkṛtāḥ
Accusativesūkṣmīkṛtām sūkṣmīkṛte sūkṣmīkṛtāḥ
Instrumentalsūkṣmīkṛtayā sūkṣmīkṛtābhyām sūkṣmīkṛtābhiḥ
Dativesūkṣmīkṛtāyai sūkṣmīkṛtābhyām sūkṣmīkṛtābhyaḥ
Ablativesūkṣmīkṛtāyāḥ sūkṣmīkṛtābhyām sūkṣmīkṛtābhyaḥ
Genitivesūkṣmīkṛtāyāḥ sūkṣmīkṛtayoḥ sūkṣmīkṛtānām
Locativesūkṣmīkṛtāyām sūkṣmīkṛtayoḥ sūkṣmīkṛtāsu

Adverb -sūkṣmīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria