Declension table of ?sūkṣmībhūtā

Deva

FeminineSingularDualPlural
Nominativesūkṣmībhūtā sūkṣmībhūte sūkṣmībhūtāḥ
Vocativesūkṣmībhūte sūkṣmībhūte sūkṣmībhūtāḥ
Accusativesūkṣmībhūtām sūkṣmībhūte sūkṣmībhūtāḥ
Instrumentalsūkṣmībhūtayā sūkṣmībhūtābhyām sūkṣmībhūtābhiḥ
Dativesūkṣmībhūtāyai sūkṣmībhūtābhyām sūkṣmībhūtābhyaḥ
Ablativesūkṣmībhūtāyāḥ sūkṣmībhūtābhyām sūkṣmībhūtābhyaḥ
Genitivesūkṣmībhūtāyāḥ sūkṣmībhūtayoḥ sūkṣmībhūtānām
Locativesūkṣmībhūtāyām sūkṣmībhūtayoḥ sūkṣmībhūtāsu

Adverb -sūkṣmībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria