Declension table of ?sūkṣmaśiraskā

Deva

FeminineSingularDualPlural
Nominativesūkṣmaśiraskā sūkṣmaśiraske sūkṣmaśiraskāḥ
Vocativesūkṣmaśiraske sūkṣmaśiraske sūkṣmaśiraskāḥ
Accusativesūkṣmaśiraskām sūkṣmaśiraske sūkṣmaśiraskāḥ
Instrumentalsūkṣmaśiraskayā sūkṣmaśiraskābhyām sūkṣmaśiraskābhiḥ
Dativesūkṣmaśiraskāyai sūkṣmaśiraskābhyām sūkṣmaśiraskābhyaḥ
Ablativesūkṣmaśiraskāyāḥ sūkṣmaśiraskābhyām sūkṣmaśiraskābhyaḥ
Genitivesūkṣmaśiraskāyāḥ sūkṣmaśiraskayoḥ sūkṣmaśiraskānām
Locativesūkṣmaśiraskāyām sūkṣmaśiraskayoḥ sūkṣmaśiraskāsu

Adverb -sūkṣmaśiraskam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria