Declension table of ?sūkṣmaśiraska

Deva

NeuterSingularDualPlural
Nominativesūkṣmaśiraskam sūkṣmaśiraske sūkṣmaśiraskāni
Vocativesūkṣmaśiraska sūkṣmaśiraske sūkṣmaśiraskāni
Accusativesūkṣmaśiraskam sūkṣmaśiraske sūkṣmaśiraskāni
Instrumentalsūkṣmaśiraskena sūkṣmaśiraskābhyām sūkṣmaśiraskaiḥ
Dativesūkṣmaśiraskāya sūkṣmaśiraskābhyām sūkṣmaśiraskebhyaḥ
Ablativesūkṣmaśiraskāt sūkṣmaśiraskābhyām sūkṣmaśiraskebhyaḥ
Genitivesūkṣmaśiraskasya sūkṣmaśiraskayoḥ sūkṣmaśiraskānām
Locativesūkṣmaśiraske sūkṣmaśiraskayoḥ sūkṣmaśiraskeṣu

Compound sūkṣmaśiraska -

Adverb -sūkṣmaśiraskam -sūkṣmaśiraskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria