Declension table of ?sūkṣmaśarkarā

Deva

FeminineSingularDualPlural
Nominativesūkṣmaśarkarā sūkṣmaśarkare sūkṣmaśarkarāḥ
Vocativesūkṣmaśarkare sūkṣmaśarkare sūkṣmaśarkarāḥ
Accusativesūkṣmaśarkarām sūkṣmaśarkare sūkṣmaśarkarāḥ
Instrumentalsūkṣmaśarkarayā sūkṣmaśarkarābhyām sūkṣmaśarkarābhiḥ
Dativesūkṣmaśarkarāyai sūkṣmaśarkarābhyām sūkṣmaśarkarābhyaḥ
Ablativesūkṣmaśarkarāyāḥ sūkṣmaśarkarābhyām sūkṣmaśarkarābhyaḥ
Genitivesūkṣmaśarkarāyāḥ sūkṣmaśarkarayoḥ sūkṣmaśarkarāṇām
Locativesūkṣmaśarkarāyām sūkṣmaśarkarayoḥ sūkṣmaśarkarāsu

Adverb -sūkṣmaśarkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria