Declension table of ?sūkṣmaśāli

Deva

MasculineSingularDualPlural
Nominativesūkṣmaśāliḥ sūkṣmaśālī sūkṣmaśālayaḥ
Vocativesūkṣmaśāle sūkṣmaśālī sūkṣmaśālayaḥ
Accusativesūkṣmaśālim sūkṣmaśālī sūkṣmaśālīn
Instrumentalsūkṣmaśālinā sūkṣmaśālibhyām sūkṣmaśālibhiḥ
Dativesūkṣmaśālaye sūkṣmaśālibhyām sūkṣmaśālibhyaḥ
Ablativesūkṣmaśāleḥ sūkṣmaśālibhyām sūkṣmaśālibhyaḥ
Genitivesūkṣmaśāleḥ sūkṣmaśālyoḥ sūkṣmaśālīnām
Locativesūkṣmaśālau sūkṣmaśālyoḥ sūkṣmaśāliṣu

Compound sūkṣmaśāli -

Adverb -sūkṣmaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria