Declension table of ?sūkṣmaśāka

Deva

MasculineSingularDualPlural
Nominativesūkṣmaśākaḥ sūkṣmaśākau sūkṣmaśākāḥ
Vocativesūkṣmaśāka sūkṣmaśākau sūkṣmaśākāḥ
Accusativesūkṣmaśākam sūkṣmaśākau sūkṣmaśākān
Instrumentalsūkṣmaśākena sūkṣmaśākābhyām sūkṣmaśākaiḥ sūkṣmaśākebhiḥ
Dativesūkṣmaśākāya sūkṣmaśākābhyām sūkṣmaśākebhyaḥ
Ablativesūkṣmaśākāt sūkṣmaśākābhyām sūkṣmaśākebhyaḥ
Genitivesūkṣmaśākasya sūkṣmaśākayoḥ sūkṣmaśākānām
Locativesūkṣmaśāke sūkṣmaśākayoḥ sūkṣmaśākeṣu

Compound sūkṣmaśāka -

Adverb -sūkṣmaśākam -sūkṣmaśākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria