Declension table of ?sūkṣmavallī

Deva

FeminineSingularDualPlural
Nominativesūkṣmavallī sūkṣmavallyau sūkṣmavallyaḥ
Vocativesūkṣmavalli sūkṣmavallyau sūkṣmavallyaḥ
Accusativesūkṣmavallīm sūkṣmavallyau sūkṣmavallīḥ
Instrumentalsūkṣmavallyā sūkṣmavallībhyām sūkṣmavallībhiḥ
Dativesūkṣmavallyai sūkṣmavallībhyām sūkṣmavallībhyaḥ
Ablativesūkṣmavallyāḥ sūkṣmavallībhyām sūkṣmavallībhyaḥ
Genitivesūkṣmavallyāḥ sūkṣmavallyoḥ sūkṣmavallīnām
Locativesūkṣmavallyām sūkṣmavallyoḥ sūkṣmavallīṣu

Compound sūkṣmavalli - sūkṣmavallī -

Adverb -sūkṣmavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria