Declension table of ?sūkṣmavālukā

Deva

FeminineSingularDualPlural
Nominativesūkṣmavālukā sūkṣmavāluke sūkṣmavālukāḥ
Vocativesūkṣmavāluke sūkṣmavāluke sūkṣmavālukāḥ
Accusativesūkṣmavālukām sūkṣmavāluke sūkṣmavālukāḥ
Instrumentalsūkṣmavālukayā sūkṣmavālukābhyām sūkṣmavālukābhiḥ
Dativesūkṣmavālukāyai sūkṣmavālukābhyām sūkṣmavālukābhyaḥ
Ablativesūkṣmavālukāyāḥ sūkṣmavālukābhyām sūkṣmavālukābhyaḥ
Genitivesūkṣmavālukāyāḥ sūkṣmavālukayoḥ sūkṣmavālukānām
Locativesūkṣmavālukāyām sūkṣmavālukayoḥ sūkṣmavālukāsu

Adverb -sūkṣmavālukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria